Original

युधिष्ठिर उवाच ।कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना ।श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् ॥ ४९ ॥

Segmented

युधिष्ठिर उवाच कथम् शप्तो ऽसि भगवन्न् अगस्त्येन महात्मना श्रोतुम् इच्छामि अहम् देव ते एतत् शाप-कारणम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
शाप शाप pos=n,comp=y
कारणम् कारण pos=n,g=n,c=2,n=s