Original

अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा ।शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता ॥ ४७ ॥

Segmented

अहम् पूर्वम् अगस्त्येन क्रुद्धेन परम-ऋषिणा शप्तो ऽपराधे कस्मिंश्चित् तस्य एषा निष्कृतिः कृता

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽपराधे अपराध pos=n,g=m,c=7,n=s
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part