Original

मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् ।स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ।शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर ॥ ४६ ॥

Segmented

माम् अनादृत्य देवांः च विनाशम् यक्ष-रक्षसाम् स्व-बाहु-बलम् आश्रित्य तेन अहम् प्रीतिमांस् त्वयि शापाद् अस्मि विनिर्मुक्तो घोराद् अद्य वृकोदर

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
अनादृत्य अनादृत्य pos=i
देवांः देव pos=n,g=m,c=2,n=p
pos=i
विनाशम् विनाश pos=n,g=m,c=2,n=s
यक्ष यक्ष pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
तेन तद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रीतिमांस् प्रीतिमत् pos=a,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
विनिर्मुक्तो विनिर्मुच् pos=va,g=m,c=1,n=s,f=part
घोराद् घोर pos=a,g=m,c=5,n=s
अद्य अद्य pos=i
वृकोदर वृकोदर pos=n,g=m,c=8,n=s