Original

एवमुक्त्वा तु राजानं भीमसेनमभाषत ।नैतन्मनसि मे तात वर्तते कुरुसत्तम ।यदिदं साहसं भीम कृष्णार्थे कृतवानसि ॥ ४५ ॥

Segmented

एवम् उक्त्वा तु राजानम् भीमसेनम् अभाषत न एतत् मनसि मे तात वर्तते कुरु-सत्तम यद् इदम् साहसम् भीम कृष्णा-अर्थे कृतवान् असि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यद् यत् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
साहसम् साहस pos=n,g=n,c=2,n=s
भीम भीम pos=n,g=m,c=8,n=s
कृष्णा कृष्णा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat