Original

विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् ।निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः ॥ ४१ ॥

Segmented

विदुस् त्वाम् सर्व-भूतानि पार्थ भूत-हिते रतम् निर्भयः च अपि शैल-अग्रे वस त्वम् सह बन्धुभिः

Analysis

Word Lemma Parse
विदुस् विद् pos=v,p=3,n=p,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
निर्भयः निर्भय pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शैल शैल pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
वस वस् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p