Original

आददानं शितान्बाणान्योद्धुकाममवस्थितम् ।दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥ ४० ॥

Segmented

आददानम् शितान् बाणान् योद्धु-कामम् अवस्थितम् दृष्ट्वा भीमम् धर्मसुतम् अब्रवीन् नरवाहनः

Analysis

Word Lemma Parse
आददानम् आदा pos=va,g=m,c=2,n=s,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
योद्धु योद्धु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
धर्मसुतम् धर्मसुत pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
नरवाहनः नरवाहन pos=n,g=m,c=1,n=s