Original

न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः ।आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः ॥ ३९ ॥

Segmented

न भीः भीमस्य न ग्लानिः विक्षतस्य अपि राक्षसैः आसीत् तस्याम् अवस्थायाम् कुबेरम् अपि पश्यतः

Analysis

Word Lemma Parse
pos=i
भीः भी pos=n,g=f,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
विक्षतस्य विक्षन् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्याम् तद् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
कुबेरम् कुबेर pos=n,g=m,c=2,n=s
अपि अपि pos=i
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part