Original

काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् ।बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥ ३८ ॥

Segmented

काञ्चनीम् शिरसा बिभ्रद् भीमसेनः स्रजम् शुभाम् बाण-खड्ग-धनुष्पाणिः उदैक्षत धनाधिपम्

Analysis

Word Lemma Parse
काञ्चनीम् काञ्चन pos=a,g=f,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
स्रजम् स्रज् pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
बाण बाण pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
उदैक्षत उदीक्ष् pos=v,p=3,n=s,l=lan
धनाधिपम् धनाधिप pos=n,g=m,c=2,n=s