Original

तमासीनं महाकायाः शङ्कुकर्णा महाजवाः ।उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः ॥ ३६ ॥

Segmented

तम् आसीनम् महा-कायाः शङ्कु-कर्णाः महा-जवाः उपोपविविशुः यक्षा राक्षसाः च सहस्रशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
शङ्कु शङ्कु pos=n,comp=y
कर्णाः कर्ण pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
जवाः जव pos=n,g=m,c=1,n=p
उपोपविविशुः उपोपविश् pos=v,p=3,n=p,l=lit
यक्षा यक्ष pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i