Original

पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् ।नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् ॥ ३३ ॥

Segmented

पाण्डवाः च महात्मानः प्रणम्य धनदम् प्रभुम् नकुलः सहदेवः च धर्मपुत्रः च धर्म-विद्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
प्रणम्य प्रणम् pos=vi
धनदम् धनद pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धर्मपुत्रः धर्मपुत्र pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s