Original

ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत ।समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः ॥ ३२ ॥

Segmented

ततस् तम् हृष्ट-मनसम् पाण्डवान् प्रति भारत समीक्ष्य यक्ष-गन्धर्वाः निर्विकारा व्यवस्थिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
मनसम् मनस् pos=n,g=m,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भारत भारत pos=a,g=m,c=8,n=s
समीक्ष्य समीक्ष् pos=vi
यक्ष यक्ष pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
निर्विकारा निर्विकार pos=a,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part