Original

ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः ।तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः ॥ ३१ ॥

Segmented

ते पक्षिण इव उत्पत्य गिरेः शृङ्गम् महा-जवाः तस्थुस् तेषाम् समभ्याशे धनेश्वर-पुरःसराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पक्षिण पक्षिन् pos=n,g=m,c=1,n=p
इव इव pos=i
उत्पत्य उत्पत् pos=vi
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
जवाः जव pos=n,g=m,c=1,n=p
तस्थुस् स्था pos=v,p=3,n=p,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
समभ्याशे समभ्याश pos=n,g=m,c=7,n=s
धनेश्वर धनेश्वर pos=n,comp=y
पुरःसराः पुरःसर pos=n,g=m,c=1,n=p