Original

कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् ।आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥ ३० ॥

Segmented

कुबेरस् तु महासत्त्वान् पाण्डोः पुत्रान् महा-रथान् आत्त-कार्मुक-निस्त्रिंशान् दृष्ट्वा प्रीतो ऽभवत् तदा

Analysis

Word Lemma Parse
कुबेरस् कुबेर pos=n,g=m,c=1,n=s
तु तु pos=i
महासत्त्वान् महासत्त्व pos=a,g=m,c=2,n=p
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
आत्त आदा pos=va,comp=y,f=part
कार्मुक कार्मुक pos=n,comp=y
निस्त्रिंशान् निस्त्रिंश pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i