Original

द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः ।सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥ ३ ॥

Segmented

द्रौपदीम् आर्ष्टिषेणाय प्रदाय तु महा-रथाः सहिताः स आयुधाः शूराः शैलम् आरुरुहुस् तदा

Analysis

Word Lemma Parse
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
आर्ष्टिषेणाय आर्ष्टिषेण pos=n,g=m,c=4,n=s
प्रदाय प्रदा pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
शैलम् शैल pos=n,g=m,c=2,n=s
आरुरुहुस् आरुह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i