Original

सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः ।जवेन महता वीराः परिवार्योपतस्थिरे ॥ २८ ॥

Segmented

स आयुधाः बद्ध-निस्त्रिंशाः यक्षा दश-शत-अयुताः जवेन महता वीराः परिवार्य उपतस्थिरे

Analysis

Word Lemma Parse
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
यक्षा यक्ष pos=n,g=m,c=1,n=p
दश दशन् pos=n,comp=y
शत शत pos=n,comp=y
अयुताः अयुत pos=n,g=m,c=1,n=p
जवेन जव pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वीराः वीर pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit