Original

स तमास्थाय भगवान्राजराजो महारथम् ।प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ॥ २६ ॥

Segmented

स तम् आस्थाय भगवान् राजराजो महा-रथम् प्रययौ देव-गन्धर्वैः स्तूयमानो महा-द्युतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
राजराजो राजराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s