Original

शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः ।हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥ २५ ॥

Segmented

शोभमाना रथे युक्तास् तरिष्यन्त इव आशुगाः हर्षयामासुः अन्योन्यम् इङ्गितैः विजय-आवहैः

Analysis

Word Lemma Parse
शोभमाना शुभ् pos=va,g=m,c=1,n=p,f=part
रथे रथ pos=n,g=m,c=7,n=s
युक्तास् युज् pos=va,g=m,c=1,n=p,f=part
तरिष्यन्त तृ pos=v,p=3,n=p,l=lrt
इव इव pos=i
आशुगाः आशुग pos=n,g=m,c=1,n=p
हर्षयामासुः हर्षय् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
इङ्गितैः इङ्गित pos=n,g=n,c=3,n=p
विजय विजय pos=n,comp=y
आवहैः आवह pos=a,g=n,c=3,n=p