Original

अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् ।हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् ॥ २३ ॥

Segmented

अथ अभ्र-घन-संकाशम् गिरि-कूटम् इव उच्छ्रितम् हयैः संयोजयामासुः गान्धर्वैः उत्तमम् रथम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
गिरि गिरि pos=n,comp=y
कूटम् कूट pos=n,g=n,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=2,n=s,f=part
हयैः हय pos=n,g=m,c=3,n=p
संयोजयामासुः संयोजय् pos=v,p=3,n=p,l=lit
गान्धर्वैः गान्धर्व pos=a,g=m,c=3,n=p
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s