Original

द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः ।चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥ २२ ॥

Segmented

द्वितीयम् अपराध्यन्तम् भीमम् श्रुत्वा धनेश्वरः चुक्रोध यक्ष-अधिपतिः युज्यताम् इति च अब्रवीत्

Analysis

Word Lemma Parse
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
अपराध्यन्तम् अपराध् pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
धनेश्वरः धनेश्वर pos=n,g=m,c=1,n=s
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
यक्ष यक्ष pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
युज्यताम् युज् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan