Original

स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः ।कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥ २१ ॥

Segmented

स तत् श्रुत्वा तु संक्रुद्धः सर्व-यक्ष-गण-अधिपः कोप-संरक्त-नयनः कथम् इति अब्रवीत् वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
गण गण pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s