Original

प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप ।शेरते निहता देव गतसत्त्वाः परासवः ॥ १९ ॥

Segmented

प्रवरा रक्षसेन्द्राणाम् यक्षाणाम् च शेरते निहता देव गत-सत्त्वाः परासवः

Analysis

Word Lemma Parse
प्रवरा प्रवर pos=a,g=m,c=1,n=p
रक्षसेन्द्राणाम् यक्ष pos=n,g=m,c=6,n=p
यक्षाणाम् pos=i
धनाधिप pos=n,g=m,c=8,n=s
शेरते शी pos=v,p=3,n=p,l=lat
निहता निहन् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,g=m,c=8,n=s
गत गम् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
परासवः परासु pos=a,g=m,c=1,n=p