Original

प्रमृद्य तरसा शैलं मानुषेण धनेश्वर ।एकेन सहिताः संख्ये हताः क्रोधवशा गणाः ॥ १८ ॥

Segmented

प्रमृद्य तरसा शैलम् मानुषेण धनेश्वर एकेन सहिताः संख्ये हताः क्रोध-वशाः गणाः

Analysis

Word Lemma Parse
प्रमृद्य प्रमृद् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
मानुषेण मानुष pos=a,g=m,c=3,n=s
धनेश्वर धनेश्वर pos=n,g=m,c=8,n=s
एकेन एक pos=n,g=m,c=3,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
क्रोध क्रोध pos=n,comp=y
वशाः वश pos=n,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p