Original

न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः ।प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥ १६ ॥

Segmented

न्यस्त-शस्त्र-आयुधाः श्रान्ताः शोणित-अञ्ज्-परिच्छदाः प्रकीर्ण-मूर्धजाः राजन् यक्ष-अधिपतिम् अब्रुवन्

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
शस्त्र शस्त्र pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
शोणित शोणित pos=n,comp=y
अञ्ज् अञ्ज् pos=va,comp=y,f=part
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
मूर्धजाः मूर्धज pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
यक्ष यक्ष pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan