Original

ते जवेन महावेगाः प्राप्य वैश्रवणालयम् ।भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥ १५ ॥

Segmented

ते जवेन महा-वेगासः प्राप्य वैश्रवण-आलयम् भीमम् आर्त-स्वरम् चक्रुः भीमसेन-भय-अर्दिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
जवेन जव pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
वैश्रवण वैश्रवण pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
भीमसेन भीमसेन pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part