Original

ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः ।सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥ १४ ॥

Segmented

ततस् तु हत-शिष्टाः ये भीमसेनेन राक्षसाः सहिताः प्रत्यपद्यन्त कुबेर-सदनम् प्रति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
कुबेर कुबेर pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i