Original

अर्थधर्मावनादृत्य यः पापे कुरुते मनः ।कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ।पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ १२ ॥

Segmented

अर्थ-धर्मौ अनादृत्य यः पापे कुरुते मनः कर्मणाम् पार्थ पापानाम् स फलम् विन्दते ध्रुवम् पुनः एवम् न कर्तव्यम् मम चेद् इच्छसि प्रियम्

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
धर्मौ धर्म pos=n,g=m,c=2,n=d
अनादृत्य अनादृत्य pos=i
यः यद् pos=n,g=m,c=1,n=s
पापे पाप pos=n,g=n,c=7,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
पापानाम् पाप pos=a,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
पुनः पुनर् pos=i
एवम् एवम् pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
चेद् चेद् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s