Original

राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः ।त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥ ११ ॥

Segmented

राज-द्विष्टम् न कर्तव्यम् इति धर्म-विदः विदुः त्रिदशानाम् इदम् द्विष्टम् भीमसेन त्वया कृतम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
द्विष्टम् द्विष् pos=va,g=n,c=1,n=s,f=part
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
द्विष्टम् द्विष् pos=va,g=n,c=1,n=s,f=part
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part