Original

भीम उवाच ।युगसंख्यां समाचक्ष्व आचारं च युगे युगे ।धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ ॥ ९ ॥

Segmented

भीम उवाच युग-संख्याम् समाचक्ष्व आचारम् च युगे युगे धर्म-काम-अर्थ-भावान् च वर्ष्म वीर्यम् भव-अभवौ

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युग युग pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
समाचक्ष्व समाचक्ष् pos=v,p=2,n=s,l=lan
आचारम् आचार pos=n,g=m,c=2,n=s
pos=i
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
भावान् भाव pos=n,g=m,c=2,n=p
pos=i
वर्ष्म वर्ष्मन् pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=2,n=d