Original

भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः ।कालं समनुवर्तन्ते यथा भावा युगे युगे ।बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥ ७ ॥

Segmented

भूमिः नद्यो नगाः शैलाः सिद्धा देवा महा-ऋषयः कालम् समनुवर्तन्ते यथा भावा युगे युगे बल-वर्ष्मन्-प्रभावाः हि प्रहीयन्त्युद्भवन्ति

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
नद्यो नदी pos=n,g=f,c=1,n=p
नगाः नग pos=n,g=m,c=1,n=p
शैलाः शैल pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
कालम् काल pos=n,g=m,c=2,n=s
समनुवर्तन्ते समनुवृत् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
भावा भाव pos=n,g=m,c=1,n=p
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
बल बल pos=n,comp=y
वर्ष्मन् वर्ष्मन् pos=n,comp=y
प्रभावाः प्रभाव pos=n,g=m,c=1,n=p
हि हि pos=i
प्रहीयन्त्युद्भवन्ति pos=i