Original

न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् ।कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम् ॥ ५ ॥

Segmented

न तत् शक्यम् त्वया द्रष्टुम् रूपम् न अन्येन केनचित् काल-अवस्था तदा हि अन्या वर्तते सा न साम्प्रतम्

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
काल काल pos=n,comp=y
अवस्था अवस्था pos=n,g=f,c=1,n=s
तदा तदा pos=i
हि हि pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
pos=i
साम्प्रतम् सांप्रतम् pos=i