Original

एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः ।एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥ ४ ॥

Segmented

एवम् तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः एवम् उक्तः स तेजस्वी प्रहस्य हरिः अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
भविष्यामि भू pos=v,p=1,n=s,l=lrt
श्रद्धास्यामि श्रद्धा pos=v,p=1,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
हरिः हरि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan