Original

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥ ३९ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यन् माम् त्वम् परिपृच्छसि युग-संख्याम् महा-बाहो स्वस्ति प्राप्नुहि गम्यताम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat
युग युग pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
गम्यताम् गम् pos=v,p=3,n=s,l=lot