Original

यच्च ते मत्परिज्ञाने कौतूहलमरिंदम ।अनर्थकेषु को भावः पुरुषस्य विजानतः ॥ ३८ ॥

Segmented

यत् च ते मद्-परिज्ञाने कौतूहलम् अरिंदम अनर्थकेषु को भावः पुरुषस्य विजानतः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
परिज्ञाने परिज्ञान pos=n,g=n,c=7,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
अनर्थकेषु अनर्थक pos=a,g=m,c=7,n=p
को pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
विजानतः विज्ञा pos=va,g=m,c=6,n=s,f=part