Original

एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते ।युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥ ३७ ॥

Segmented

एतत् कलि-युगम् नाम अचिराद् यत् प्रवर्तते युग-अनुवर्तनम् तु एतत् कुर्वन्ति चिर-जीविन्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
कलि कलि pos=n,comp=y
युगम् युग pos=n,g=n,c=1,n=s
नाम नाम pos=i
अचिराद् अचिर pos=a,g=n,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
युग युग pos=n,comp=y
अनुवर्तनम् अनुवर्तन pos=n,g=n,c=2,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
चिर चिर pos=a,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p