Original

तामसं युगमासाद्य कृष्णो भवति केशवः ।वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥ ३३ ॥

Segmented

तामसम् युगम् आसाद्य कृष्णो भवति केशवः वेद-आचाराः प्रशाम्यन्ति धर्म-यज्ञ-क्रियाः तथा

Analysis

Word Lemma Parse
तामसम् तामस pos=a,g=n,c=2,n=s
युगम् युग pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
आचाराः आचार pos=n,g=m,c=1,n=p
प्रशाम्यन्ति प्रशम् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=1,n=p
तथा तथा pos=i