Original

एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ।पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥ ३२ ॥

Segmented

एवम् द्वापरम् आसाद्य प्रजाः पादेन एकेन कौन्तेय धर्मः कलि-युगे स्थितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
द्वापरम् द्वापर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
प्रजाः प्रजा pos=n,g=f,c=1,n=p
पादेन पाद pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कलि कलि pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part