Original

सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ।कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ॥ ३० ॥

Segmented

सत्यात् प्रच्यवमानानाम् व्याधयो बहवो ऽभवन् कामाः च उपद्रवाः च एव तदा दैवत-कारिताः

Analysis

Word Lemma Parse
सत्यात् सत्य pos=n,g=n,c=5,n=s
प्रच्यवमानानाम् प्रच्यु pos=va,g=m,c=6,n=p,f=part
व्याधयो व्याधि pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
कामाः काम pos=n,g=m,c=1,n=p
pos=i
उपद्रवाः उपद्रव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तदा तदा pos=i
दैवत दैवत pos=n,comp=y
कारिताः कारय् pos=va,g=m,c=1,n=p,f=part