Original

एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम ।यत्ते तदासीत्प्लवतः सागरं मकरालयम् ।रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ॥ ३ ॥

Segmented

एवम् तु कृतम् इच्छामि त्वया आर्य अद्य प्रियम् मम यत् ते तदा आसीत् प्लवतः सागरम् मकर-आलयम् रूपम् अप्रतिमम् वीर तद् इच्छामि निरीक्षितुम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
आर्य आर्य pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
प्रियम् प्रिय pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
प्लवतः प्लु pos=va,g=m,c=6,n=s,f=part
सागरम् सागर pos=n,g=m,c=2,n=s
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
निरीक्षितुम् निरीक्ष् pos=vi