Original

एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया ।तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥ २८ ॥

Segmented

एवम् शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया तपः-दान-प्रवृत्ता च राजसी भवति प्रजा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
भिन्नेषु भिद् pos=va,g=n,c=7,n=p,f=part
बहुधा बहुधा pos=i
नीयते नी pos=v,p=3,n=s,l=lat
क्रिया क्रिया pos=n,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
दान दान pos=n,comp=y
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
pos=i
राजसी राजस pos=a,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=s