Original

ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे ।द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे ॥ २७ ॥

Segmented

ततो ऽन्ये च चतुः-वेदाः त्रि-वेदाः च तथा अपरे द्वि-वेदाः च एक-वेदाः च अपि अनृच् च तथा अपरे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
चतुः चतुर् pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
त्रि त्रि pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
द्वि द्वि pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
एक एक pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अनृच् अनृच् pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p