Original

प्रचलन्ति न वै धर्मात्तपोदानपरायणाः ।स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् ॥ २५ ॥

Segmented

प्रचलन्ति न वै धर्मात् तपः-दान-परायणाः स्वधर्म-स्थाः क्रियावन्तो जनास् त्रेता-युगे ऽभवन्

Analysis

Word Lemma Parse
प्रचलन्ति प्रचल् pos=v,p=3,n=p,l=lat
pos=i
वै वै pos=i
धर्मात् धर्म pos=n,g=m,c=5,n=s
तपः तपस् pos=n,comp=y
दान दान pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
स्वधर्म स्वधर्म pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
क्रियावन्तो क्रियावत् pos=a,g=m,c=1,n=p
जनास् जन pos=n,g=m,c=1,n=p
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan