Original

ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः ।त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः ॥ २४ ॥

Segmented

ततो यज्ञाः प्रवर्तन्ते धर्माः च विविधाः क्रियाः त्रेतायाम् भाव-संकल्पाः क्रिया-दान-फल-उदयाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
विविधाः विविध pos=a,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
त्रेतायाम् त्रेता pos=n,g=f,c=7,n=s
भाव भाव pos=n,comp=y
संकल्पाः संकल्प pos=n,g=m,c=1,n=p
क्रिया क्रिया pos=n,comp=y
दान दान pos=n,comp=y
फल फल pos=n,comp=y
उदयाः उदय pos=n,g=m,c=1,n=p