Original

पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ।सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ॥ २३ ॥

Segmented

पादेन ह्रसते धर्मो रक्तताम् याति च अच्युतः सत्य-प्रवृत्ताः च नराः क्रिया-धर्म-परायणाः

Analysis

Word Lemma Parse
पादेन पाद pos=n,g=m,c=3,n=s
ह्रसते ह्रस् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
रक्तताम् रक्तता pos=n,g=f,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
pos=i
अच्युतः अच्युत pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
नराः नर pos=n,g=m,c=1,n=p
क्रिया क्रिया pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p