Original

आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥ २१ ॥

Segmented

आत्म-योग-समायुक्तः धर्मो ऽयम् कृत-लक्षणः कृते युगे चतुष्पादः चातुर्वर्ण्यस्य शाश्वतः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
योग योग pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
लक्षणः लक्षण pos=n,g=m,c=1,n=s
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
चतुष्पादः चतुष्पाद pos=a,g=m,c=1,n=s
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s