Original

मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् ।अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ॥ २ ॥

Segmented

मया धन्यतरो न अस्ति यद् आर्यम् दृष्टवान् अहम् अनुग्रहो मे सु महान् तृप्तिः च तव दर्शनात्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
धन्यतरो धन्यतर pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
आर्यम् आर्य pos=n,g=m,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अनुग्रहो अनुग्रह pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s