Original

एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः ।पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥ १९ ॥

Segmented

एक-वेद-समायुक्ताः एक-मन्त्र-विधि-क्रियाः पृथक् धर्माः तु एक-वेदाः धर्मम् एकम् अनुव्रताः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वेद वेद pos=n,comp=y
समायुक्ताः समायुज् pos=va,g=m,c=1,n=p,f=part
एक एक pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विधि विधि pos=n,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
तु तु pos=i
एक एक pos=n,comp=y
वेदाः वेद pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p