Original

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥ १७ ॥

Segmented

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राः च कृत-लक्षणाः कृते युगे समभवन् स्व-कर्म-निरम् प्रजाः

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
वैश्याः वैश्य pos=n,g=m,c=1,n=p
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
कृत कृ pos=va,comp=y,f=part
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
कृते कृत pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
समभवन् सम्भू pos=v,p=3,n=p,l=lan
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरम् निरम् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p