Original

न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।नासूया नापि रुदितं न दर्पो नापि पैशुनम् ॥ १४ ॥

Segmented

न तस्मिन् युग-संसर्गे व्याधयो न इन्द्रिय-क्षयः न असूया न अपि रुदितम् न दर्पो न अपि पैशुनम्

Analysis

Word Lemma Parse
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
युग युग pos=n,comp=y
संसर्गे संसर्ग pos=n,g=m,c=7,n=s
व्याधयो व्याधि pos=n,g=m,c=1,n=p
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
असूया असूया pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
रुदितम् रुदित pos=n,g=n,c=1,n=s
pos=i
दर्पो दर्प pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पैशुनम् पैशुन pos=n,g=n,c=1,n=s