Original

न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी ।अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥ १३ ॥

Segmented

न सामयजुऋग्वर्णाः न आसीत् च नासीच्च अभिध्याय फलम् तत्र धर्मः संन्यास एव च

Analysis

Word Lemma Parse
pos=i
सामयजुऋग्वर्णाः क्रिया pos=n,g=f,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
नासीच्च मानव pos=a,g=f,c=1,n=s
अभिध्याय अभिध्यै pos=vi
फलम् फल pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
संन्यास संन्यास pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i