Original

देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।नासन्कृतयुगे तात तदा न क्रयविक्रयाः ॥ १२ ॥

Segmented

देव-दानव-गन्धर्व-यक्ष-राक्षस-पन्नगाः न आसन् कृत-युगे तात तदा न क्रय-विक्रयाः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
तदा तदा pos=i
pos=i
क्रय क्रय pos=n,comp=y
विक्रयाः विक्रय pos=n,g=m,c=1,n=p